सुबन्तावली ?स्फुण्टयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमास्फुण्टयितव्या स्फुण्टयितव्ये स्फुण्टयितव्याः
सम्बोधनम्स्फुण्टयितव्ये स्फुण्टयितव्ये स्फुण्टयितव्याः
द्वितीयास्फुण्टयितव्याम् स्फुण्टयितव्ये स्फुण्टयितव्याः
तृतीयास्फुण्टयितव्यया स्फुण्टयितव्याभ्याम् स्फुण्टयितव्याभिः
चतुर्थीस्फुण्टयितव्यायै स्फुण्टयितव्याभ्याम् स्फुण्टयितव्याभ्यः
पञ्चमीस्फुण्टयितव्यायाः स्फुण्टयितव्याभ्याम् स्फुण्टयितव्याभ्यः
षष्ठीस्फुण्टयितव्यायाः स्फुण्टयितव्ययोः स्फुण्टयितव्यानाम्
सप्तमीस्फुण्टयितव्यायाम् स्फुण्टयितव्ययोः स्फुण्टयितव्यासु

अव्यय ॰स्फुण्टयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria