सुबन्तावली ?स्फेटयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्फेटयिष्यमाणा स्फेटयिष्यमाणे स्फेटयिष्यमाणाः
सम्बोधनम्स्फेटयिष्यमाणे स्फेटयिष्यमाणे स्फेटयिष्यमाणाः
द्वितीयास्फेटयिष्यमाणाम् स्फेटयिष्यमाणे स्फेटयिष्यमाणाः
तृतीयास्फेटयिष्यमाणया स्फेटयिष्यमाणाभ्याम् स्फेटयिष्यमाणाभिः
चतुर्थीस्फेटयिष्यमाणायै स्फेटयिष्यमाणाभ्याम् स्फेटयिष्यमाणाभ्यः
पञ्चमीस्फेटयिष्यमाणायाः स्फेटयिष्यमाणाभ्याम् स्फेटयिष्यमाणाभ्यः
षष्ठीस्फेटयिष्यमाणायाः स्फेटयिष्यमाणयोः स्फेटयिष्यमाणानाम्
सप्तमीस्फेटयिष्यमाणायाम् स्फेटयिष्यमाणयोः स्फेटयिष्यमाणासु

अव्यय ॰स्फेटयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria