Declension table of ?sphaṭitavya

Deva

MasculineSingularDualPlural
Nominativesphaṭitavyaḥ sphaṭitavyau sphaṭitavyāḥ
Vocativesphaṭitavya sphaṭitavyau sphaṭitavyāḥ
Accusativesphaṭitavyam sphaṭitavyau sphaṭitavyān
Instrumentalsphaṭitavyena sphaṭitavyābhyām sphaṭitavyaiḥ sphaṭitavyebhiḥ
Dativesphaṭitavyāya sphaṭitavyābhyām sphaṭitavyebhyaḥ
Ablativesphaṭitavyāt sphaṭitavyābhyām sphaṭitavyebhyaḥ
Genitivesphaṭitavyasya sphaṭitavyayoḥ sphaṭitavyānām
Locativesphaṭitavye sphaṭitavyayoḥ sphaṭitavyeṣu

Compound sphaṭitavya -

Adverb -sphaṭitavyam -sphaṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria