सुबन्तावली ?स्फटितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्फटितव्यः | स्फटितव्यौ | स्फटितव्याः |
सम्बोधनम् | स्फटितव्य | स्फटितव्यौ | स्फटितव्याः |
द्वितीया | स्फटितव्यम् | स्फटितव्यौ | स्फटितव्यान् |
तृतीया | स्फटितव्येन | स्फटितव्याभ्याम् | स्फटितव्यैः स्फटितव्येभिः |
चतुर्थी | स्फटितव्याय | स्फटितव्याभ्याम् | स्फटितव्येभ्यः |
पञ्चमी | स्फटितव्यात् | स्फटितव्याभ्याम् | स्फटितव्येभ्यः |
षष्ठी | स्फटितव्यस्य | स्फटितव्ययोः | स्फटितव्यानाम् |
सप्तमी | स्फटितव्ये | स्फटितव्ययोः | स्फटितव्येषु |