सुबन्तावली ?स्फण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्फण्डयिष्यमाणः स्फण्डयिष्यमाणौ स्फण्डयिष्यमाणाः
सम्बोधनम्स्फण्डयिष्यमाण स्फण्डयिष्यमाणौ स्फण्डयिष्यमाणाः
द्वितीयास्फण्डयिष्यमाणम् स्फण्डयिष्यमाणौ स्फण्डयिष्यमाणान्
तृतीयास्फण्डयिष्यमाणेन स्फण्डयिष्यमाणाभ्याम् स्फण्डयिष्यमाणैः स्फण्डयिष्यमाणेभिः
चतुर्थीस्फण्डयिष्यमाणाय स्फण्डयिष्यमाणाभ्याम् स्फण्डयिष्यमाणेभ्यः
पञ्चमीस्फण्डयिष्यमाणात् स्फण्डयिष्यमाणाभ्याम् स्फण्डयिष्यमाणेभ्यः
षष्ठीस्फण्डयिष्यमाणस्य स्फण्डयिष्यमाणयोः स्फण्डयिष्यमाणानाम्
सप्तमीस्फण्डयिष्यमाणे स्फण्डयिष्यमाणयोः स्फण्डयिष्यमाणेषु

समास स्फण्डयिष्यमाण

अव्यय ॰स्फण्डयिष्यमाणम् ॰स्फण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria