Declension table of ?sparśayitavya

Deva

MasculineSingularDualPlural
Nominativesparśayitavyaḥ sparśayitavyau sparśayitavyāḥ
Vocativesparśayitavya sparśayitavyau sparśayitavyāḥ
Accusativesparśayitavyam sparśayitavyau sparśayitavyān
Instrumentalsparśayitavyena sparśayitavyābhyām sparśayitavyaiḥ sparśayitavyebhiḥ
Dativesparśayitavyāya sparśayitavyābhyām sparśayitavyebhyaḥ
Ablativesparśayitavyāt sparśayitavyābhyām sparśayitavyebhyaḥ
Genitivesparśayitavyasya sparśayitavyayoḥ sparśayitavyānām
Locativesparśayitavye sparśayitavyayoḥ sparśayitavyeṣu

Compound sparśayitavya -

Adverb -sparśayitavyam -sparśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria