सुबन्तावली ?स्पर्शयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्पर्शयितव्यः स्पर्शयितव्यौ स्पर्शयितव्याः
सम्बोधनम्स्पर्शयितव्य स्पर्शयितव्यौ स्पर्शयितव्याः
द्वितीयास्पर्शयितव्यम् स्पर्शयितव्यौ स्पर्शयितव्यान्
तृतीयास्पर्शयितव्येन स्पर्शयितव्याभ्याम् स्पर्शयितव्यैः स्पर्शयितव्येभिः
चतुर्थीस्पर्शयितव्याय स्पर्शयितव्याभ्याम् स्पर्शयितव्येभ्यः
पञ्चमीस्पर्शयितव्यात् स्पर्शयितव्याभ्याम् स्पर्शयितव्येभ्यः
षष्ठीस्पर्शयितव्यस्य स्पर्शयितव्ययोः स्पर्शयितव्यानाम्
सप्तमीस्पर्शयितव्ये स्पर्शयितव्ययोः स्पर्शयितव्येषु

समास स्पर्शयितव्य

अव्यय ॰स्पर्शयितव्यम् ॰स्पर्शयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria