Declension table of ?spariṣyantī

Deva

FeminineSingularDualPlural
Nominativespariṣyantī spariṣyantyau spariṣyantyaḥ
Vocativespariṣyanti spariṣyantyau spariṣyantyaḥ
Accusativespariṣyantīm spariṣyantyau spariṣyantīḥ
Instrumentalspariṣyantyā spariṣyantībhyām spariṣyantībhiḥ
Dativespariṣyantyai spariṣyantībhyām spariṣyantībhyaḥ
Ablativespariṣyantyāḥ spariṣyantībhyām spariṣyantībhyaḥ
Genitivespariṣyantyāḥ spariṣyantyoḥ spariṣyantīnām
Locativespariṣyantyām spariṣyantyoḥ spariṣyantīṣu

Compound spariṣyanti - spariṣyantī -

Adverb -spariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria