सुबन्तावली ?स्परिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्परिष्यन्ती स्परिष्यन्त्यौ स्परिष्यन्त्यः
सम्बोधनम्स्परिष्यन्ति स्परिष्यन्त्यौ स्परिष्यन्त्यः
द्वितीयास्परिष्यन्तीम् स्परिष्यन्त्यौ स्परिष्यन्तीः
तृतीयास्परिष्यन्त्या स्परिष्यन्तीभ्याम् स्परिष्यन्तीभिः
चतुर्थीस्परिष्यन्त्यै स्परिष्यन्तीभ्याम् स्परिष्यन्तीभ्यः
पञ्चमीस्परिष्यन्त्याः स्परिष्यन्तीभ्याम् स्परिष्यन्तीभ्यः
षष्ठीस्परिष्यन्त्याः स्परिष्यन्त्योः स्परिष्यन्तीनाम्
सप्तमीस्परिष्यन्त्याम् स्परिष्यन्त्योः स्परिष्यन्तीषु

समास स्परिष्यन्ति स्परिष्यन्ती

अव्यय ॰स्परिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria