सुबन्तावली ?स्परिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्परिष्यमाणः स्परिष्यमाणौ स्परिष्यमाणाः
सम्बोधनम्स्परिष्यमाण स्परिष्यमाणौ स्परिष्यमाणाः
द्वितीयास्परिष्यमाणम् स्परिष्यमाणौ स्परिष्यमाणान्
तृतीयास्परिष्यमाणेन स्परिष्यमाणाभ्याम् स्परिष्यमाणैः स्परिष्यमाणेभिः
चतुर्थीस्परिष्यमाणाय स्परिष्यमाणाभ्याम् स्परिष्यमाणेभ्यः
पञ्चमीस्परिष्यमाणात् स्परिष्यमाणाभ्याम् स्परिष्यमाणेभ्यः
षष्ठीस्परिष्यमाणस्य स्परिष्यमाणयोः स्परिष्यमाणानाम्
सप्तमीस्परिष्यमाणे स्परिष्यमाणयोः स्परिष्यमाणेषु

समास स्परिष्यमाण

अव्यय ॰स्परिष्यमाणम् ॰स्परिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria