Declension table of ?spandyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | spandyamānaḥ | spandyamānau | spandyamānāḥ |
Vocative | spandyamāna | spandyamānau | spandyamānāḥ |
Accusative | spandyamānam | spandyamānau | spandyamānān |
Instrumental | spandyamānena | spandyamānābhyām | spandyamānaiḥ spandyamānebhiḥ |
Dative | spandyamānāya | spandyamānābhyām | spandyamānebhyaḥ |
Ablative | spandyamānāt | spandyamānābhyām | spandyamānebhyaḥ |
Genitive | spandyamānasya | spandyamānayoḥ | spandyamānānām |
Locative | spandyamāne | spandyamānayoḥ | spandyamāneṣu |