सुबन्तावली ?स्पन्द्यमान

Roma

पुमान्एकद्विबहु
प्रथमास्पन्द्यमानः स्पन्द्यमानौ स्पन्द्यमानाः
सम्बोधनम्स्पन्द्यमान स्पन्द्यमानौ स्पन्द्यमानाः
द्वितीयास्पन्द्यमानम् स्पन्द्यमानौ स्पन्द्यमानान्
तृतीयास्पन्द्यमानेन स्पन्द्यमानाभ्याम् स्पन्द्यमानैः स्पन्द्यमानेभिः
चतुर्थीस्पन्द्यमानाय स्पन्द्यमानाभ्याम् स्पन्द्यमानेभ्यः
पञ्चमीस्पन्द्यमानात् स्पन्द्यमानाभ्याम् स्पन्द्यमानेभ्यः
षष्ठीस्पन्द्यमानस्य स्पन्द्यमानयोः स्पन्द्यमानानाम्
सप्तमीस्पन्द्यमाने स्पन्द्यमानयोः स्पन्द्यमानेषु

समास स्पन्द्यमान

अव्यय ॰स्पन्द्यमानम् ॰स्पन्द्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria