Declension table of ?spanditavya

Deva

MasculineSingularDualPlural
Nominativespanditavyaḥ spanditavyau spanditavyāḥ
Vocativespanditavya spanditavyau spanditavyāḥ
Accusativespanditavyam spanditavyau spanditavyān
Instrumentalspanditavyena spanditavyābhyām spanditavyaiḥ spanditavyebhiḥ
Dativespanditavyāya spanditavyābhyām spanditavyebhyaḥ
Ablativespanditavyāt spanditavyābhyām spanditavyebhyaḥ
Genitivespanditavyasya spanditavyayoḥ spanditavyānām
Locativespanditavye spanditavyayoḥ spanditavyeṣu

Compound spanditavya -

Adverb -spanditavyam -spanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria