सुबन्तावली ?स्पन्दितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्पन्दितव्यः स्पन्दितव्यौ स्पन्दितव्याः
सम्बोधनम्स्पन्दितव्य स्पन्दितव्यौ स्पन्दितव्याः
द्वितीयास्पन्दितव्यम् स्पन्दितव्यौ स्पन्दितव्यान्
तृतीयास्पन्दितव्येन स्पन्दितव्याभ्याम् स्पन्दितव्यैः स्पन्दितव्येभिः
चतुर्थीस्पन्दितव्याय स्पन्दितव्याभ्याम् स्पन्दितव्येभ्यः
पञ्चमीस्पन्दितव्यात् स्पन्दितव्याभ्याम् स्पन्दितव्येभ्यः
षष्ठीस्पन्दितव्यस्य स्पन्दितव्ययोः स्पन्दितव्यानाम्
सप्तमीस्पन्दितव्ये स्पन्दितव्ययोः स्पन्दितव्येषु

समास स्पन्दितव्य

अव्यय ॰स्पन्दितव्यम् ॰स्पन्दितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria