Declension table of ?spandiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | spandiṣyamāṇā | spandiṣyamāṇe | spandiṣyamāṇāḥ |
Vocative | spandiṣyamāṇe | spandiṣyamāṇe | spandiṣyamāṇāḥ |
Accusative | spandiṣyamāṇām | spandiṣyamāṇe | spandiṣyamāṇāḥ |
Instrumental | spandiṣyamāṇayā | spandiṣyamāṇābhyām | spandiṣyamāṇābhiḥ |
Dative | spandiṣyamāṇāyai | spandiṣyamāṇābhyām | spandiṣyamāṇābhyaḥ |
Ablative | spandiṣyamāṇāyāḥ | spandiṣyamāṇābhyām | spandiṣyamāṇābhyaḥ |
Genitive | spandiṣyamāṇāyāḥ | spandiṣyamāṇayoḥ | spandiṣyamāṇānām |
Locative | spandiṣyamāṇāyām | spandiṣyamāṇayoḥ | spandiṣyamāṇāsu |