सुबन्तावली ?स्पन्दिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्पन्दिष्यमाणा स्पन्दिष्यमाणे स्पन्दिष्यमाणाः
सम्बोधनम्स्पन्दिष्यमाणे स्पन्दिष्यमाणे स्पन्दिष्यमाणाः
द्वितीयास्पन्दिष्यमाणाम् स्पन्दिष्यमाणे स्पन्दिष्यमाणाः
तृतीयास्पन्दिष्यमाणया स्पन्दिष्यमाणाभ्याम् स्पन्दिष्यमाणाभिः
चतुर्थीस्पन्दिष्यमाणायै स्पन्दिष्यमाणाभ्याम् स्पन्दिष्यमाणाभ्यः
पञ्चमीस्पन्दिष्यमाणायाः स्पन्दिष्यमाणाभ्याम् स्पन्दिष्यमाणाभ्यः
षष्ठीस्पन्दिष्यमाणायाः स्पन्दिष्यमाणयोः स्पन्दिष्यमाणानाम्
सप्तमीस्पन्दिष्यमाणायाम् स्पन्दिष्यमाणयोः स्पन्दिष्यमाणासु

अव्यय ॰स्पन्दिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria