Declension table of ?snaviṣyantī

Deva

FeminineSingularDualPlural
Nominativesnaviṣyantī snaviṣyantyau snaviṣyantyaḥ
Vocativesnaviṣyanti snaviṣyantyau snaviṣyantyaḥ
Accusativesnaviṣyantīm snaviṣyantyau snaviṣyantīḥ
Instrumentalsnaviṣyantyā snaviṣyantībhyām snaviṣyantībhiḥ
Dativesnaviṣyantyai snaviṣyantībhyām snaviṣyantībhyaḥ
Ablativesnaviṣyantyāḥ snaviṣyantībhyām snaviṣyantībhyaḥ
Genitivesnaviṣyantyāḥ snaviṣyantyoḥ snaviṣyantīnām
Locativesnaviṣyantyām snaviṣyantyoḥ snaviṣyantīṣu

Compound snaviṣyanti - snaviṣyantī -

Adverb -snaviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria