सुबन्तावली ?स्नविष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्नविष्यन्ती स्नविष्यन्त्यौ स्नविष्यन्त्यः
सम्बोधनम्स्नविष्यन्ति स्नविष्यन्त्यौ स्नविष्यन्त्यः
द्वितीयास्नविष्यन्तीम् स्नविष्यन्त्यौ स्नविष्यन्तीः
तृतीयास्नविष्यन्त्या स्नविष्यन्तीभ्याम् स्नविष्यन्तीभिः
चतुर्थीस्नविष्यन्त्यै स्नविष्यन्तीभ्याम् स्नविष्यन्तीभ्यः
पञ्चमीस्नविष्यन्त्याः स्नविष्यन्तीभ्याम् स्नविष्यन्तीभ्यः
षष्ठीस्नविष्यन्त्याः स्नविष्यन्त्योः स्नविष्यन्तीनाम्
सप्तमीस्नविष्यन्त्याम् स्नविष्यन्त्योः स्नविष्यन्तीषु

समास स्नविष्यन्ति स्नविष्यन्ती

अव्यय ॰स्नविष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria