Declension table of snātavat

Deva

NeuterSingularDualPlural
Nominativesnātavat snātavantī snātavatī snātavanti
Vocativesnātavat snātavantī snātavatī snātavanti
Accusativesnātavat snātavantī snātavatī snātavanti
Instrumentalsnātavatā snātavadbhyām snātavadbhiḥ
Dativesnātavate snātavadbhyām snātavadbhyaḥ
Ablativesnātavataḥ snātavadbhyām snātavadbhyaḥ
Genitivesnātavataḥ snātavatoḥ snātavatām
Locativesnātavati snātavatoḥ snātavatsu

Adverb -snātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria