सुबन्तावली स्नातवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्नातवत् | स्नातवन्ती स्नातवती | स्नातवन्ति |
सम्बोधनम् | स्नातवत् | स्नातवन्ती स्नातवती | स्नातवन्ति |
द्वितीया | स्नातवत् | स्नातवन्ती स्नातवती | स्नातवन्ति |
तृतीया | स्नातवता | स्नातवद्भ्याम् | स्नातवद्भिः |
चतुर्थी | स्नातवते | स्नातवद्भ्याम् | स्नातवद्भ्यः |
पञ्चमी | स्नातवतः | स्नातवद्भ्याम् | स्नातवद्भ्यः |
षष्ठी | स्नातवतः | स्नातवतोः | स्नातवताम् |
सप्तमी | स्नातवति | स्नातवतोः | स्नातवत्सु |