Declension table of ?snāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesnāpayiṣyamāṇaḥ snāpayiṣyamāṇau snāpayiṣyamāṇāḥ
Vocativesnāpayiṣyamāṇa snāpayiṣyamāṇau snāpayiṣyamāṇāḥ
Accusativesnāpayiṣyamāṇam snāpayiṣyamāṇau snāpayiṣyamāṇān
Instrumentalsnāpayiṣyamāṇena snāpayiṣyamāṇābhyām snāpayiṣyamāṇaiḥ snāpayiṣyamāṇebhiḥ
Dativesnāpayiṣyamāṇāya snāpayiṣyamāṇābhyām snāpayiṣyamāṇebhyaḥ
Ablativesnāpayiṣyamāṇāt snāpayiṣyamāṇābhyām snāpayiṣyamāṇebhyaḥ
Genitivesnāpayiṣyamāṇasya snāpayiṣyamāṇayoḥ snāpayiṣyamāṇānām
Locativesnāpayiṣyamāṇe snāpayiṣyamāṇayoḥ snāpayiṣyamāṇeṣu

Compound snāpayiṣyamāṇa -

Adverb -snāpayiṣyamāṇam -snāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria