सुबन्तावली ?स्नापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्नापयिष्यमाणः स्नापयिष्यमाणौ स्नापयिष्यमाणाः
सम्बोधनम्स्नापयिष्यमाण स्नापयिष्यमाणौ स्नापयिष्यमाणाः
द्वितीयास्नापयिष्यमाणम् स्नापयिष्यमाणौ स्नापयिष्यमाणान्
तृतीयास्नापयिष्यमाणेन स्नापयिष्यमाणाभ्याम् स्नापयिष्यमाणैः स्नापयिष्यमाणेभिः
चतुर्थीस्नापयिष्यमाणाय स्नापयिष्यमाणाभ्याम् स्नापयिष्यमाणेभ्यः
पञ्चमीस्नापयिष्यमाणात् स्नापयिष्यमाणाभ्याम् स्नापयिष्यमाणेभ्यः
षष्ठीस्नापयिष्यमाणस्य स्नापयिष्यमाणयोः स्नापयिष्यमाणानाम्
सप्तमीस्नापयिष्यमाणे स्नापयिष्यमाणयोः स्नापयिष्यमाणेषु

समास स्नापयिष्यमाण

अव्यय ॰स्नापयिष्यमाणम् ॰स्नापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria