सुबन्तावली ?स्खलिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्खलिष्यन्ती स्खलिष्यन्त्यौ स्खलिष्यन्त्यः
सम्बोधनम्स्खलिष्यन्ति स्खलिष्यन्त्यौ स्खलिष्यन्त्यः
द्वितीयास्खलिष्यन्तीम् स्खलिष्यन्त्यौ स्खलिष्यन्तीः
तृतीयास्खलिष्यन्त्या स्खलिष्यन्तीभ्याम् स्खलिष्यन्तीभिः
चतुर्थीस्खलिष्यन्त्यै स्खलिष्यन्तीभ्याम् स्खलिष्यन्तीभ्यः
पञ्चमीस्खलिष्यन्त्याः स्खलिष्यन्तीभ्याम् स्खलिष्यन्तीभ्यः
षष्ठीस्खलिष्यन्त्याः स्खलिष्यन्त्योः स्खलिष्यन्तीनाम्
सप्तमीस्खलिष्यन्त्याम् स्खलिष्यन्त्योः स्खलिष्यन्तीषु

समास स्खलिष्यन्ति स्खलिष्यन्ती

अव्यय ॰स्खलिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria