सुबन्तावली ?स्खलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्खलयिष्यमाणः स्खलयिष्यमाणौ स्खलयिष्यमाणाः
सम्बोधनम्स्खलयिष्यमाण स्खलयिष्यमाणौ स्खलयिष्यमाणाः
द्वितीयास्खलयिष्यमाणम् स्खलयिष्यमाणौ स्खलयिष्यमाणान्
तृतीयास्खलयिष्यमाणेन स्खलयिष्यमाणाभ्याम् स्खलयिष्यमाणैः स्खलयिष्यमाणेभिः
चतुर्थीस्खलयिष्यमाणाय स्खलयिष्यमाणाभ्याम् स्खलयिष्यमाणेभ्यः
पञ्चमीस्खलयिष्यमाणात् स्खलयिष्यमाणाभ्याम् स्खलयिष्यमाणेभ्यः
षष्ठीस्खलयिष्यमाणस्य स्खलयिष्यमाणयोः स्खलयिष्यमाणानाम्
सप्तमीस्खलयिष्यमाणे स्खलयिष्यमाणयोः स्खलयिष्यमाणेषु

समास स्खलयिष्यमाण

अव्यय ॰स्खलयिष्यमाणम् ॰स्खलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria