Declension table of ?skhālayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeskhālayiṣyantī skhālayiṣyantyau skhālayiṣyantyaḥ
Vocativeskhālayiṣyanti skhālayiṣyantyau skhālayiṣyantyaḥ
Accusativeskhālayiṣyantīm skhālayiṣyantyau skhālayiṣyantīḥ
Instrumentalskhālayiṣyantyā skhālayiṣyantībhyām skhālayiṣyantībhiḥ
Dativeskhālayiṣyantyai skhālayiṣyantībhyām skhālayiṣyantībhyaḥ
Ablativeskhālayiṣyantyāḥ skhālayiṣyantībhyām skhālayiṣyantībhyaḥ
Genitiveskhālayiṣyantyāḥ skhālayiṣyantyoḥ skhālayiṣyantīnām
Locativeskhālayiṣyantyām skhālayiṣyantyoḥ skhālayiṣyantīṣu

Compound skhālayiṣyanti - skhālayiṣyantī -

Adverb -skhālayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria