सुबन्तावली ?स्खालयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्खालयिष्यन्ती स्खालयिष्यन्त्यौ स्खालयिष्यन्त्यः
सम्बोधनम्स्खालयिष्यन्ति स्खालयिष्यन्त्यौ स्खालयिष्यन्त्यः
द्वितीयास्खालयिष्यन्तीम् स्खालयिष्यन्त्यौ स्खालयिष्यन्तीः
तृतीयास्खालयिष्यन्त्या स्खालयिष्यन्तीभ्याम् स्खालयिष्यन्तीभिः
चतुर्थीस्खालयिष्यन्त्यै स्खालयिष्यन्तीभ्याम् स्खालयिष्यन्तीभ्यः
पञ्चमीस्खालयिष्यन्त्याः स्खालयिष्यन्तीभ्याम् स्खालयिष्यन्तीभ्यः
षष्ठीस्खालयिष्यन्त्याः स्खालयिष्यन्त्योः स्खालयिष्यन्तीनाम्
सप्तमीस्खालयिष्यन्त्याम् स्खालयिष्यन्त्योः स्खालयिष्यन्तीषु

समास स्खालयिष्यन्ति स्खालयिष्यन्ती

अव्यय ॰स्खालयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria