सुबन्तावली सिसङ्ग्रामयिषु

Roma

पुमान्एकद्विबहु
प्रथमासिसङ्ग्रामयिषुः सिसङ्ग्रामयिषू सिसङ्ग्रामयिषवः
सम्बोधनम्सिसङ्ग्रामयिषो सिसङ्ग्रामयिषू सिसङ्ग्रामयिषवः
द्वितीयासिसङ्ग्रामयिषुम् सिसङ्ग्रामयिषू सिसङ्ग्रामयिषून्
तृतीयासिसङ्ग्रामयिषुणा सिसङ्ग्रामयिषुभ्याम् सिसङ्ग्रामयिषुभिः
चतुर्थीसिसङ्ग्रामयिषवे सिसङ्ग्रामयिषुभ्याम् सिसङ्ग्रामयिषुभ्यः
पञ्चमीसिसङ्ग्रामयिषोः सिसङ्ग्रामयिषुभ्याम् सिसङ्ग्रामयिषुभ्यः
षष्ठीसिसङ्ग्रामयिषोः सिसङ्ग्रामयिष्वोः सिसङ्ग्रामयिषूणाम्
सप्तमीसिसङ्ग्रामयिषौ सिसङ्ग्रामयिष्वोः सिसङ्ग्रामयिषुषु

समास सिसङ्ग्रामयिषु

अव्यय ॰सिसङ्ग्रामयिषु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria