Declension table of ?sisṛkṣyantī

Deva

FeminineSingularDualPlural
Nominativesisṛkṣyantī sisṛkṣyantyau sisṛkṣyantyaḥ
Vocativesisṛkṣyanti sisṛkṣyantyau sisṛkṣyantyaḥ
Accusativesisṛkṣyantīm sisṛkṣyantyau sisṛkṣyantīḥ
Instrumentalsisṛkṣyantyā sisṛkṣyantībhyām sisṛkṣyantībhiḥ
Dativesisṛkṣyantyai sisṛkṣyantībhyām sisṛkṣyantībhyaḥ
Ablativesisṛkṣyantyāḥ sisṛkṣyantībhyām sisṛkṣyantībhyaḥ
Genitivesisṛkṣyantyāḥ sisṛkṣyantyoḥ sisṛkṣyantīnām
Locativesisṛkṣyantyām sisṛkṣyantyoḥ sisṛkṣyantīṣu

Compound sisṛkṣyanti - sisṛkṣyantī -

Adverb -sisṛkṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria