सुबन्तावली ?सिसृक्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासिसृक्ष्यन्ती सिसृक्ष्यन्त्यौ सिसृक्ष्यन्त्यः
सम्बोधनम्सिसृक्ष्यन्ति सिसृक्ष्यन्त्यौ सिसृक्ष्यन्त्यः
द्वितीयासिसृक्ष्यन्तीम् सिसृक्ष्यन्त्यौ सिसृक्ष्यन्तीः
तृतीयासिसृक्ष्यन्त्या सिसृक्ष्यन्तीभ्याम् सिसृक्ष्यन्तीभिः
चतुर्थीसिसृक्ष्यन्त्यै सिसृक्ष्यन्तीभ्याम् सिसृक्ष्यन्तीभ्यः
पञ्चमीसिसृक्ष्यन्त्याः सिसृक्ष्यन्तीभ्याम् सिसृक्ष्यन्तीभ्यः
षष्ठीसिसृक्ष्यन्त्याः सिसृक्ष्यन्त्योः सिसृक्ष्यन्तीनाम्
सप्तमीसिसृक्ष्यन्त्याम् सिसृक्ष्यन्त्योः सिसृक्ष्यन्तीषु

समास सिसृक्ष्यन्ति सिसृक्ष्यन्ती

अव्यय ॰सिसृक्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria