Declension table of sisṛkṣu

Deva

NeuterSingularDualPlural
Nominativesisṛkṣu sisṛkṣuṇī sisṛkṣūṇi
Vocativesisṛkṣu sisṛkṣuṇī sisṛkṣūṇi
Accusativesisṛkṣu sisṛkṣuṇī sisṛkṣūṇi
Instrumentalsisṛkṣuṇā sisṛkṣubhyām sisṛkṣubhiḥ
Dativesisṛkṣuṇe sisṛkṣubhyām sisṛkṣubhyaḥ
Ablativesisṛkṣuṇaḥ sisṛkṣubhyām sisṛkṣubhyaḥ
Genitivesisṛkṣuṇaḥ sisṛkṣuṇoḥ sisṛkṣūṇām
Locativesisṛkṣuṇi sisṛkṣuṇoḥ sisṛkṣuṣu

Compound sisṛkṣu -

Adverb -sisṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria