Declension table of sisṛkṣu

Deva

FeminineSingularDualPlural
Nominativesisṛkṣuḥ sisṛkṣū sisṛkṣavaḥ
Vocativesisṛkṣo sisṛkṣū sisṛkṣavaḥ
Accusativesisṛkṣum sisṛkṣū sisṛkṣūḥ
Instrumentalsisṛkṣvā sisṛkṣubhyām sisṛkṣubhiḥ
Dativesisṛkṣvai sisṛkṣave sisṛkṣubhyām sisṛkṣubhyaḥ
Ablativesisṛkṣvāḥ sisṛkṣoḥ sisṛkṣubhyām sisṛkṣubhyaḥ
Genitivesisṛkṣvāḥ sisṛkṣoḥ sisṛkṣvoḥ sisṛkṣūṇām
Locativesisṛkṣvām sisṛkṣau sisṛkṣvoḥ sisṛkṣuṣu

Compound sisṛkṣu -

Adverb -sisṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria