सुबन्तावली ?सिसृक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमासिसृक्षितव्यः सिसृक्षितव्यौ सिसृक्षितव्याः
सम्बोधनम्सिसृक्षितव्य सिसृक्षितव्यौ सिसृक्षितव्याः
द्वितीयासिसृक्षितव्यम् सिसृक्षितव्यौ सिसृक्षितव्यान्
तृतीयासिसृक्षितव्येन सिसृक्षितव्याभ्याम् सिसृक्षितव्यैः सिसृक्षितव्येभिः
चतुर्थीसिसृक्षितव्याय सिसृक्षितव्याभ्याम् सिसृक्षितव्येभ्यः
पञ्चमीसिसृक्षितव्यात् सिसृक्षितव्याभ्याम् सिसृक्षितव्येभ्यः
षष्ठीसिसृक्षितव्यस्य सिसृक्षितव्ययोः सिसृक्षितव्यानाम्
सप्तमीसिसृक्षितव्ये सिसृक्षितव्ययोः सिसृक्षितव्येषु

समास सिसृक्षितव्य

अव्यय ॰सिसृक्षितव्यम् ॰सिसृक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria