Declension table of sindūrita

Deva

MasculineSingularDualPlural
Nominativesindūritaḥ sindūritau sindūritāḥ
Vocativesindūrita sindūritau sindūritāḥ
Accusativesindūritam sindūritau sindūritān
Instrumentalsindūritena sindūritābhyām sindūritaiḥ sindūritebhiḥ
Dativesindūritāya sindūritābhyām sindūritebhyaḥ
Ablativesindūritāt sindūritābhyām sindūritebhyaḥ
Genitivesindūritasya sindūritayoḥ sindūritānām
Locativesindūrite sindūritayoḥ sindūriteṣu

Compound sindūrita -

Adverb -sindūritam -sindūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria