Declension table of sīradhvaja

Deva

MasculineSingularDualPlural
Nominativesīradhvajaḥ sīradhvajau sīradhvajāḥ
Vocativesīradhvaja sīradhvajau sīradhvajāḥ
Accusativesīradhvajam sīradhvajau sīradhvajān
Instrumentalsīradhvajena sīradhvajābhyām sīradhvajaiḥ sīradhvajebhiḥ
Dativesīradhvajāya sīradhvajābhyām sīradhvajebhyaḥ
Ablativesīradhvajāt sīradhvajābhyām sīradhvajebhyaḥ
Genitivesīradhvajasya sīradhvajayoḥ sīradhvajānām
Locativesīradhvaje sīradhvajayoḥ sīradhvajeṣu

Compound sīradhvaja -

Adverb -sīradhvajam -sīradhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria