Declension table of sīmanta

Deva

MasculineSingularDualPlural
Nominativesīmantaḥ sīmantau sīmantāḥ
Vocativesīmanta sīmantau sīmantāḥ
Accusativesīmantam sīmantau sīmantān
Instrumentalsīmantena sīmantābhyām sīmantaiḥ sīmantebhiḥ
Dativesīmantāya sīmantābhyām sīmantebhyaḥ
Ablativesīmantāt sīmantābhyām sīmantebhyaḥ
Genitivesīmantasya sīmantayoḥ sīmantānām
Locativesīmante sīmantayoḥ sīmanteṣu

Compound sīmanta -

Adverb -sīmantam -sīmantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria