Declension table of sīmāntabhūpāla

Deva

MasculineSingularDualPlural
Nominativesīmāntabhūpālaḥ sīmāntabhūpālau sīmāntabhūpālāḥ
Vocativesīmāntabhūpāla sīmāntabhūpālau sīmāntabhūpālāḥ
Accusativesīmāntabhūpālam sīmāntabhūpālau sīmāntabhūpālān
Instrumentalsīmāntabhūpālena sīmāntabhūpālābhyām sīmāntabhūpālaiḥ sīmāntabhūpālebhiḥ
Dativesīmāntabhūpālāya sīmāntabhūpālābhyām sīmāntabhūpālebhyaḥ
Ablativesīmāntabhūpālāt sīmāntabhūpālābhyām sīmāntabhūpālebhyaḥ
Genitivesīmāntabhūpālasya sīmāntabhūpālayoḥ sīmāntabhūpālānām
Locativesīmāntabhūpāle sīmāntabhūpālayoḥ sīmāntabhūpāleṣu

Compound sīmāntabhūpāla -

Adverb -sīmāntabhūpālam -sīmāntabhūpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria