Declension table of sīmānta

Deva

NeuterSingularDualPlural
Nominativesīmāntam sīmānte sīmāntāni
Vocativesīmānta sīmānte sīmāntāni
Accusativesīmāntam sīmānte sīmāntāni
Instrumentalsīmāntena sīmāntābhyām sīmāntaiḥ
Dativesīmāntāya sīmāntābhyām sīmāntebhyaḥ
Ablativesīmāntāt sīmāntābhyām sīmāntebhyaḥ
Genitivesīmāntasya sīmāntayoḥ sīmāntānām
Locativesīmānte sīmāntayoḥ sīmānteṣu

Compound sīmānta -

Adverb -sīmāntam -sīmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria