Declension table of sidhmala

Deva

MasculineSingularDualPlural
Nominativesidhmalaḥ sidhmalau sidhmalāḥ
Vocativesidhmala sidhmalau sidhmalāḥ
Accusativesidhmalam sidhmalau sidhmalān
Instrumentalsidhmalena sidhmalābhyām sidhmalaiḥ sidhmalebhiḥ
Dativesidhmalāya sidhmalābhyām sidhmalebhyaḥ
Ablativesidhmalāt sidhmalābhyām sidhmalebhyaḥ
Genitivesidhmalasya sidhmalayoḥ sidhmalānām
Locativesidhmale sidhmalayoḥ sidhmaleṣu

Compound sidhmala -

Adverb -sidhmalam -sidhmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria