Declension table of siddhiprāya

Deva

NeuterSingularDualPlural
Nominativesiddhiprāyam siddhiprāye siddhiprāyāṇi
Vocativesiddhiprāya siddhiprāye siddhiprāyāṇi
Accusativesiddhiprāyam siddhiprāye siddhiprāyāṇi
Instrumentalsiddhiprāyeṇa siddhiprāyābhyām siddhiprāyaiḥ
Dativesiddhiprāyāya siddhiprāyābhyām siddhiprāyebhyaḥ
Ablativesiddhiprāyāt siddhiprāyābhyām siddhiprāyebhyaḥ
Genitivesiddhiprāyasya siddhiprāyayoḥ siddhiprāyāṇām
Locativesiddhiprāye siddhiprāyayoḥ siddhiprāyeṣu

Compound siddhiprāya -

Adverb -siddhiprāyam -siddhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria