Declension table of siddhilakṣmī

Deva

FeminineSingularDualPlural
Nominativesiddhilakṣmī siddhilakṣmyau siddhilakṣmyaḥ
Vocativesiddhilakṣmi siddhilakṣmyau siddhilakṣmyaḥ
Accusativesiddhilakṣmīm siddhilakṣmyau siddhilakṣmīḥ
Instrumentalsiddhilakṣmyā siddhilakṣmībhyām siddhilakṣmībhiḥ
Dativesiddhilakṣmyai siddhilakṣmībhyām siddhilakṣmībhyaḥ
Ablativesiddhilakṣmyāḥ siddhilakṣmībhyām siddhilakṣmībhyaḥ
Genitivesiddhilakṣmyāḥ siddhilakṣmyoḥ siddhilakṣmīṇām
Locativesiddhilakṣmyām siddhilakṣmyoḥ siddhilakṣmīṣu

Compound siddhilakṣmi - siddhilakṣmī -

Adverb -siddhilakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria