Declension table of siddhatva

Deva

NeuterSingularDualPlural
Nominativesiddhatvam siddhatve siddhatvāni
Vocativesiddhatva siddhatve siddhatvāni
Accusativesiddhatvam siddhatve siddhatvāni
Instrumentalsiddhatvena siddhatvābhyām siddhatvaiḥ
Dativesiddhatvāya siddhatvābhyām siddhatvebhyaḥ
Ablativesiddhatvāt siddhatvābhyām siddhatvebhyaḥ
Genitivesiddhatvasya siddhatvayoḥ siddhatvānām
Locativesiddhatve siddhatvayoḥ siddhatveṣu

Compound siddhatva -

Adverb -siddhatvam -siddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria