Declension table of siddhatā

Deva

FeminineSingularDualPlural
Nominativesiddhatā siddhate siddhatāḥ
Vocativesiddhate siddhate siddhatāḥ
Accusativesiddhatām siddhate siddhatāḥ
Instrumentalsiddhatayā siddhatābhyām siddhatābhiḥ
Dativesiddhatāyai siddhatābhyām siddhatābhyaḥ
Ablativesiddhatāyāḥ siddhatābhyām siddhatābhyaḥ
Genitivesiddhatāyāḥ siddhatayoḥ siddhatānām
Locativesiddhatāyām siddhatayoḥ siddhatāsu

Adverb -siddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria