Declension table of siddhasāra

Deva

NeuterSingularDualPlural
Nominativesiddhasāram siddhasāre siddhasārāṇi
Vocativesiddhasāra siddhasāre siddhasārāṇi
Accusativesiddhasāram siddhasāre siddhasārāṇi
Instrumentalsiddhasāreṇa siddhasārābhyām siddhasāraiḥ
Dativesiddhasārāya siddhasārābhyām siddhasārebhyaḥ
Ablativesiddhasārāt siddhasārābhyām siddhasārebhyaḥ
Genitivesiddhasārasya siddhasārayoḥ siddhasārāṇām
Locativesiddhasāre siddhasārayoḥ siddhasāreṣu

Compound siddhasāra -

Adverb -siddhasāram -siddhasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria