Declension table of siddhapura

Deva

NeuterSingularDualPlural
Nominativesiddhapuram siddhapure siddhapurāṇi
Vocativesiddhapura siddhapure siddhapurāṇi
Accusativesiddhapuram siddhapure siddhapurāṇi
Instrumentalsiddhapureṇa siddhapurābhyām siddhapuraiḥ
Dativesiddhapurāya siddhapurābhyām siddhapurebhyaḥ
Ablativesiddhapurāt siddhapurābhyām siddhapurebhyaḥ
Genitivesiddhapurasya siddhapurayoḥ siddhapurāṇām
Locativesiddhapure siddhapurayoḥ siddhapureṣu

Compound siddhapura -

Adverb -siddhapuram -siddhapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria