सुबन्तावली सिद्धपदसान्निध्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासिद्धपदसान्निध्यम् सिद्धपदसान्निध्ये सिद्धपदसान्निध्यानि
सम्बोधनम्सिद्धपदसान्निध्य सिद्धपदसान्निध्ये सिद्धपदसान्निध्यानि
द्वितीयासिद्धपदसान्निध्यम् सिद्धपदसान्निध्ये सिद्धपदसान्निध्यानि
तृतीयासिद्धपदसान्निध्येन सिद्धपदसान्निध्याभ्याम् सिद्धपदसान्निध्यैः
चतुर्थीसिद्धपदसान्निध्याय सिद्धपदसान्निध्याभ्याम् सिद्धपदसान्निध्येभ्यः
पञ्चमीसिद्धपदसान्निध्यात् सिद्धपदसान्निध्याभ्याम् सिद्धपदसान्निध्येभ्यः
षष्ठीसिद्धपदसान्निध्यस्य सिद्धपदसान्निध्ययोः सिद्धपदसान्निध्यानाम्
सप्तमीसिद्धपदसान्निध्ये सिद्धपदसान्निध्ययोः सिद्धपदसान्निध्येषु

समास सिद्धपदसान्निध्य

अव्यय ॰सिद्धपदसान्निध्यम् ॰सिद्धपदसान्निध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria