Declension table of siddhamātṛkā

Deva

FeminineSingularDualPlural
Nominativesiddhamātṛkā siddhamātṛke siddhamātṛkāḥ
Vocativesiddhamātṛke siddhamātṛke siddhamātṛkāḥ
Accusativesiddhamātṛkām siddhamātṛke siddhamātṛkāḥ
Instrumentalsiddhamātṛkayā siddhamātṛkābhyām siddhamātṛkābhiḥ
Dativesiddhamātṛkāyai siddhamātṛkābhyām siddhamātṛkābhyaḥ
Ablativesiddhamātṛkāyāḥ siddhamātṛkābhyām siddhamātṛkābhyaḥ
Genitivesiddhamātṛkāyāḥ siddhamātṛkayoḥ siddhamātṛkāṇām
Locativesiddhamātṛkāyām siddhamātṛkayoḥ siddhamātṛkāsu

Adverb -siddhamātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria