Declension table of siddhakāṇḍa

Deva

NeuterSingularDualPlural
Nominativesiddhakāṇḍam siddhakāṇḍe siddhakāṇḍāni
Vocativesiddhakāṇḍa siddhakāṇḍe siddhakāṇḍāni
Accusativesiddhakāṇḍam siddhakāṇḍe siddhakāṇḍāni
Instrumentalsiddhakāṇḍena siddhakāṇḍābhyām siddhakāṇḍaiḥ
Dativesiddhakāṇḍāya siddhakāṇḍābhyām siddhakāṇḍebhyaḥ
Ablativesiddhakāṇḍāt siddhakāṇḍābhyām siddhakāṇḍebhyaḥ
Genitivesiddhakāṇḍasya siddhakāṇḍayoḥ siddhakāṇḍānām
Locativesiddhakāṇḍe siddhakāṇḍayoḥ siddhakāṇḍeṣu

Compound siddhakāṇḍa -

Adverb -siddhakāṇḍam -siddhakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria