Declension table of siddhahaima

Deva

MasculineSingularDualPlural
Nominativesiddhahaimaḥ siddhahaimau siddhahaimāḥ
Vocativesiddhahaima siddhahaimau siddhahaimāḥ
Accusativesiddhahaimam siddhahaimau siddhahaimān
Instrumentalsiddhahaimena siddhahaimābhyām siddhahaimaiḥ siddhahaimebhiḥ
Dativesiddhahaimāya siddhahaimābhyām siddhahaimebhyaḥ
Ablativesiddhahaimāt siddhahaimābhyām siddhahaimebhyaḥ
Genitivesiddhahaimasya siddhahaimayoḥ siddhahaimānām
Locativesiddhahaime siddhahaimayoḥ siddhahaimeṣu

Compound siddhahaima -

Adverb -siddhahaimam -siddhahaimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria