Declension table of siddhagraha

Deva

MasculineSingularDualPlural
Nominativesiddhagrahaḥ siddhagrahau siddhagrahāḥ
Vocativesiddhagraha siddhagrahau siddhagrahāḥ
Accusativesiddhagraham siddhagrahau siddhagrahān
Instrumentalsiddhagraheṇa siddhagrahābhyām siddhagrahaiḥ siddhagrahebhiḥ
Dativesiddhagrahāya siddhagrahābhyām siddhagrahebhyaḥ
Ablativesiddhagrahāt siddhagrahābhyām siddhagrahebhyaḥ
Genitivesiddhagrahasya siddhagrahayoḥ siddhagrahāṇām
Locativesiddhagrahe siddhagrahayoḥ siddhagraheṣu

Compound siddhagraha -

Adverb -siddhagraham -siddhagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria