Declension table of siddhāvasthāpannabhāva

Deva

MasculineSingularDualPlural
Nominativesiddhāvasthāpannabhāvaḥ siddhāvasthāpannabhāvau siddhāvasthāpannabhāvāḥ
Vocativesiddhāvasthāpannabhāva siddhāvasthāpannabhāvau siddhāvasthāpannabhāvāḥ
Accusativesiddhāvasthāpannabhāvam siddhāvasthāpannabhāvau siddhāvasthāpannabhāvān
Instrumentalsiddhāvasthāpannabhāvena siddhāvasthāpannabhāvābhyām siddhāvasthāpannabhāvaiḥ siddhāvasthāpannabhāvebhiḥ
Dativesiddhāvasthāpannabhāvāya siddhāvasthāpannabhāvābhyām siddhāvasthāpannabhāvebhyaḥ
Ablativesiddhāvasthāpannabhāvāt siddhāvasthāpannabhāvābhyām siddhāvasthāpannabhāvebhyaḥ
Genitivesiddhāvasthāpannabhāvasya siddhāvasthāpannabhāvayoḥ siddhāvasthāpannabhāvānām
Locativesiddhāvasthāpannabhāve siddhāvasthāpannabhāvayoḥ siddhāvasthāpannabhāveṣu

Compound siddhāvasthāpannabhāva -

Adverb -siddhāvasthāpannabhāvam -siddhāvasthāpannabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria